5 oṣadhīparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

५ ओषधीपरिवर्तः

5 oṣadhīparivartaḥ|



atha khalu bhagavānāyuṣmantaṃ mahākāśyapaṃ tāṃścānyān sthavirān mahāśrāvakānāmantrayāmāsa-sādhu sādhu mahākāśyapa| sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve| ete ca kāśyapa tathāgatasya bhūtā guṇāḥ| ataścānye'prameyā asaṃkhyeyāḥ, yeṣāṃ na sukaraḥ paryanto'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ| dharmasvāmī kāśyapa tathāgataḥ, sarvadharmāṇāṃ rājā prabhurvaśī| yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati, sa tathaiva bhavati| sarvadharmāśca kāśyapa tathāgato yuktyopanikṣipati| tathāgatajñānenopanikṣipati| yathā te dharmāḥ sarvajñabhūmimeva gacchanti| sarvadharmārthagatiṃ ca tathāgato vyavalokayati| sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato'rhan samyaksaṃbuddhaḥ||



tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā| meghaśca mahāvāriparipūrṇa unnamet, unnamitvā sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādayet| saṃchādya ca sarvatra samakālaṃ vāri pramuñcet| tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo'syāṃ trisāhasramahāsāhasralokadhātau, tatra ye taruṇāḥ komalanālaśākhāpatrapalāśāstṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ, sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayamabdhātuṃ pratyāpibanti| te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante, tathā ca puṣpaphalāni prasavanti| te ca pṛthak pṛthagū nānānāmadheyāni pratilabhante| ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ| evameva kāśyapa tathāgato'rhan samyaksaṃbuddho loka utpadyate| yathā mahāmeghaḥ unnamate, tathā tathāgato'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati|



tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayati, evameva kāśyapa tathāgato'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati, ghoṣamanuśrāvayati-tathāgato'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhaḥ, tīrṇastārayāmi, mukto mocayāmi, āśvasta āśvāsayāmi, parinirvṛtaḥ parinirvāpayāmi| ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī| upasaṃkrāmantu māṃ bhavanto devamanuṣyā dharmaśravaṇāya| ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ| tatra kāśyapa bahūni prāṇikoṭīnayutaśatasahasrāṇi tathāgatasya dharmaśravaṇāyopasaṃkrāmanti| atha tathāgato'pi teṣāṃ sattvānāmindriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati, tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām| yayā kathaya te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti, kālaṃ ca kṛtvā sugatīṣūpapadyante, yatra prabhūtāṃśca kāmān paribhuñjante, dharmaṃ ca śṛṇvanti| śrutvā ca taṃ dharmaṃ vigatanīvaraṇā bhavanti| anupūrveṇa ca sarvajñadharmeṣvabhiyujyante yathābalaṃ yathāviṣayaṃ yathāsthānam||



tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati, sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati| yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti, svakasvakāṃ ca jātipramāṇatāṃ gacchanti| evameva kāśyapa tathāgato'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate, sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ| tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante, na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā| tatkasya hetoḥ? tathāgata eva kāśyapa tān sattvāṃstathā jānāti, ye ca te, yathā ca te, yādṛśāśca te| yaṃ ca te cintayanti, yathā ca te cintayanti, yena ca te cintayanti| yaṃ ca te bhāvayanti, yathā ca te bhāvayanti, yena ca te bhāvayanti| yaṃ ca te prāpnuvanti, yathā ca te prāpnuvanti, yena ca te prāpnuvanti| tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām| so'haṃ kāśyapa ekarasadharma viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānāmanurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi| āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum| tatkasya hetoḥ? durvijñeyaṃ kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃdhābhāṣitamiti||



atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṣata—



dharmarājā ahaṃ loke utpanno bhavamardanaḥ|

dharmaṃ bhāṣāmi sattvānāmadhimuktiṃ vijāniya||1||



dhīrabuddhī mahāvīrā ciraṃ rakṣanti bhāṣitam|

rahasyaṃ cāpi dhārenti na ca bhāṣanti prāṇinām||2||



durbodhyaṃ cāpi tajjñānaṃ sahasā śrutva bāliśāḥ|

kāṅkṣāṃ kuryuḥ sudurmedhāstato bhraṣṭā bhrameyu te||3||



yathāviṣayu bhāṣāmi yasya yādṛśakaṃ balam|

anyamanyehi arthehi dṛṣṭiṃ kurvāmi ujjukām||4||



yathāpi kāśyapā megho lokadhātūya unnataḥ|

sarvamonahatī cāpi chādayanto vasuṃdharām||5||



so ca vārisya saṃpūrṇo vidyunmālī mahāmbudaḥ|

nirnādayanta śabdena harṣayet sarvadehinaḥ||6||



sūryaraśmī nivāritvā śītalaṃ kṛtva maṇḍalam|

hastaprāpto'vatiṣṭhanto vāri muñcet samantataḥ||7||



sa caiva mama muñceta āpaskandhamanalpakam|

prākharantaḥ samantena tarpayenmedinīmimām||8||



iha yā kāci medinyāṃ jātā oṣadhayo bhavet|

tṛṇagulmavanaspatyo drumā vātha mahādrumāḥ ||9||



sasyāni vividhānyeva yadvāpi haritaṃ bhavet|

parvate kandare caiva nikuñjeṣu ca yadbhavet||10||



sarvān saṃtarpayenmeghastṛṇagulmavanaspatīn|

tṛṣitāṃ dharaṇīṃ tarpet pariṣiñcati cauṣadhīḥ||11||



tacca ekarasaṃ vāri meghamuktamihasthitam|

yathābalaṃ yathāviṣayaṃ tṛṇagulmā pibanti tat||12||



drumāśca ye keci mahādrumāśca

khudrāka madhyāśca yathāvayāśca|

yathābalaṃ sarve pibanti vāri

pibanti vardhanti yathecchakāmāḥ||13||



kāṇḍena nālena tvacā yathaiva

śākhāpraśākhāya tathaiva patraiḥ|

vardhanti puṣpehi phalehi caiva

meghābhivṛṣṭena mahauṣadhīyaḥ||14||



yathābalaṃ tā viṣayaśca yādṛśo

yāsāṃ ca yad yādṛśakaṃ ca bījam|

svakasvakaṃ tāḥ prasavaṃ dadanti

vāriṃ ca taṃ ekarasaṃ pramuktam||15||



emeva buddho'pi ha loke kāśyapa

utpadyate vāridharo va loke|

utpadya ca bhāṣati lokanātho

bhūtāṃ cariṃ darśayate ca prāṇinām||16||



evaṃ ca saṃśrāvayate maharṣiḥ

puraskṛto loke sadevake'smin|

tathāgato'haṃ dvipadottamo jino

utpannu lokasmi yathaiva meghaḥ||17||



saṃtarpayiṣyāmyahu sarvasattvān

saṃśuṣkagātrāṃstribhave vilagnān|

duḥkhena śuṣyanta sukhe sthapeyaṃ

kāmāṃśca dāsyāmyahu nirvṛtiṃ ca||18||



śṛṇotha me devamanuṣyasaṃghā

upasaṃkramadhvaṃ mama darśanāya|

tathāgato'haṃ bhagavānanābhibhūḥ

saṃtāraṇārthaṃ iha loki jātaḥ||19||



bhāṣāmi ca prāṇisahasrakoṭināṃ

dharmaṃ viśuddhaṃ abhidarśanīyam|

ekā ca tasyo samatā tathatvaṃ

yadidaṃ vimuktiścatha nirvṛtī ca||20||



svareṇa caikena vadāmi dharmaṃ

bodhiṃ nidānaṃ kariyāna nityam|

samaṃ hi etadviṣamatva nāsti

na kaści vidveṣu na rāgu vidyate||21||



anunīyatā mahya na kācidasti

premā ca doṣaśca na me kahiṃcit|

samaṃ ca dharmaṃ pravadāmi dehināṃ

yathaikasattvasya tathā parasya||22||



ananyakarmā pravadāmi dharmaṃ

gacchantu tiṣṭhantu niṣīdamānaḥ|

niṣaṇṇa śayyāsanamāruhitvā

kilāsitā mahya na jātu vidyate||23||



saṃtarpayāmī imu sarvalokaṃ

megho va vāriṃ sama muñcamānaḥ|

āryeṣu nīceṣu ca tulyabuddhi-

rduḥśīlabhūteṣvatha śīlavatsu||24||



vinaṣṭacāritra tathaiva ye narā-

ścāritraācārasamanvitāśca|

dṛṣṭisthitā ye ca vinaṣṭadṛṣṭī

samyagdṛśo ye cāviśuddhadṛṣṭayaḥ||25||



hīneṣu cotkṛṣṭamatīṣu cāpi

mṛdvindriyeṣu pravadāmi dharmam|

kilāsitāṃ sarva vivarjayitvā

samyak pramuñcāmyahu dharmavarṣam||26||



yathābalaṃ ca śruṇiyāna mahyaṃ

vividhāsu bhūmīṣu pratiṣṭhihanti|

deveṣu martyeṣu manorameṣu

śakreṣu brahmeṣvatha cakravartiṣu||27||



kṣudrānukṣudrā ima oṣadhīyo

kṣudrīka etā iha yāva loke|

anyā ca madhyā mahatī ca oṣadhī

śṛṇotha tāḥ sarva prakāśayiṣye||28||



anāsravaṃ dharma prajānamānā

nirvāṇaprāptā viharanti ye narāḥ|

ṣaḍabhijña traividya bhavanti ye ca

sā kṣudrikā oṣadhi saṃpravuttā||29||



girikandeṣū viharanti ye ca

pratyekabodhiṃ spṛhayanti ye narāḥ|

ye īdṛśā madhyaviśuddhabuddhayaḥ

sā madhyamā oṣadhi saṃpravuttā||30||



ye prārthayante puruṣarṣabhatvaṃ

buddho bhaviṣye naradevanāthaḥ|

vīryaṃ ca dhyānaṃ ca niṣevamāṇāḥ

sā oṣadhī agra iyaṃ pravuccati||31||



ye cāpi yuktāḥ sugatasya putrā

maitrīṃ niṣevantiha śāntacaryām|

niṣkāṅkṣaprāptā puruṣarṣabhatve

ayaṃ drumo vucyati evarūpaḥ||32||



avivarticakraṃ hi pravartayantā

ṛddhībalasmin sthita ye ca dhīrāḥ|

pramocayanto bahu prāṇikoṭī

mahādrumo so ca pravuccate hi||33||



samaśca so dharma jinena bhāṣito

meghena vā vāri samaṃ pramuktam|

citrā abhijñā ima evarūpā

yathauṣadhīyo dharaṇītalasthāḥ||34||



anena dṛṣṭāntanidarśanena

upāyu jānāhi tathāgatasya|

yathā ca so bhāṣati ekadharmaṃ

nānāniruktī jalabindavo vā||35||



mamāpi co varṣatu dharmavarṣaṃ

loko hyayaṃ tarpitu bhoti sarvaḥ|

yathābalaṃ cānuvicintayanti

subhāṣitaṃ ekarasaṃ pi dharmam||36||



tṛṇagulmakā vā yatha varṣamāṇe

madhyā pi vā oṣadhiyo yathaiva|

drumā pi vā te ca mahādrumā vā

yatha śobhayante daśadikṣu sarve||37||



iyaṃ sadā lokahitāya dharmatā

tarpeti dharmeṇimu sarvalokam|

saṃtarpitaścāpyatha sarvalokaḥ

pramuñcate oṣadhi puṣpakāṇi||38||



madhyāpi ca oṣadhiyo vivardhayī

arhanta ye te sthita āsravakṣaye|

pratyekabuddhā vanaṣaṇḍacāriṇo

niṣpādayī dharmamimaṃ subhāṣitam||39||



bahubodhisattvāḥ smṛtimanta dhīrāḥ

sarvatra traidhātuki ye gatiṃgatāḥ|

paryeṣamāṇā imamagrabodhiṃ

drumā va vardhanti ti nityakālam||40||



ye ṛddhimantaścatudhyānadhyāyino

ye śūnyatāṃ śrutva janenti prītim|

raśmīsahasrāṇi pramuñcamānā-

ste caiva vuccanti mahādrumā iha||41||



etādṛśī kāśyapa dharmadeśanā

meghena vā vāri samaṃ pramuktam|

bahvī vivardhanti mahauṣadhīyo

manuṣyapuṣpāṇi anantakāni||42||



svapratyayaṃ dharma prakāśayāmi

kālena darśemi ca buddhabodhim|

upāyakauśalyu mamaitadagraṃ

sarveṣa co lokavināyakānām||43||



paramārtha evaṃ mayaṃ bhūtabhāṣito

te śrāvakāḥ sarvi na enti nirvṛtim|

caranti ete vara bodhicārikāṃ

buddhā bhaviṣyantimi sarvaśrāvakāḥ||44||



punaraparaṃ kāśyapa tathāgataḥ sattvavinaye samo na cāsamaḥ| tadyathā kāśyapa candrasuryaprabhā sarvalokamavabhāsayati kuśalakāriṇamakuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi, sā sarvatra samaṃ prabhā nipatati na viṣamam, evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate| na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya saṃbhavati| na santi kāśyapa trīṇi yānāni| kevalamanyonyacaritāḥ sattvāḥ, tena trīṇi yānāni prajñapyante||



evamukte āyuṣmān mahākāśyapo bhagavantametadavocat-yadi bhagavan na santi trīṇi yānāni, kiṃ kāraṇaṃ pratyutpanne'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate? evamukte bhagavānāyuṣmantaṃ mahākāśyapametadavocat-tadyathā kāśyapa kumbhakāraḥ samāsu mṛttikāsu bhājanāni karoti| tatra kānicid guḍabhājanāni bhavanti, kānicid ghṛtabhājanāni, kānicid dadhikṣīrabhājanāni, kānicid hīnānyaśucibhājanāni bhavanti, na ca mṛttikāyā nānātvam, atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate| evameva kāśyapa ekamevedaṃ yānaṃ yaduta buddhayānam| na dvitīyaṃ na tṛtīyaṃ vā yānaṃ saṃvidyate||



evamukte āyuṣmān mahākāśyapo bhagavantametadavocat-yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ, kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā? bhagavānāha-sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam| taccaikam, na dve na trīṇi| tena hi kāśyapa upamāṃ te kariṣyāmi| upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti| tadyathā kāśyapa jātyandhaḥ puruṣaḥ| sa evaṃ brūyānna santi suvarṇadurvaṇāni rūpāṇi, na santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ, na staḥ sūryācandramasau, na santi nakṣatrāṇi, na santi grahāḥ, na santi grahāṇāṃ draṣṭāraḥ| athānye puruṣāstasya jātyandhasya puruṣasya purata evaṃ vadeyuḥ-santi suvarṇadurvarṇāni rūpāṇi, santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ, staḥ sūryācandramasau, santi nakṣatrāṇi, santi grahāḥ, santi grahāṇāṃ draṣṭāraḥ| sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyāt, noktaṃ gṛhṇīyāt| atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt| sa taṃ jātyandhaṃ puruṣaṃ paśyet| tasyaivaṃ syāt-tasya puruṣasya pūrvapāpena karmaṇā vyādhirutpannaḥ| ye ca kecana vyādhaya utpadyante, te sarve caturvidhāḥ-vātikāḥ paittikāḥ ślaiṣmikāḥ sāṃnipātikāśca| atha sa vaidyastasya vyādhervyupaśamanārthaṃ punaḥ punarupāyaṃ cintayet|



tasyaivaṃ syāt-yāni khalvimāni dravyāṇi pracaranti, na taiḥ śakyo'yaṃ vyādhiścikitsitum| santi tu himavati parvatarāje catasra oṣadhayaḥ| katamāścatasraḥ? tadyathā-prathamā sarvavarṇarasasthānānugatā nāma, dvitīyā sarvavyādhipramocanī nāma, tṛtīyā sarvaviṣavināśanī nāma, caturthī yathāsthānasthitasukhapradā nāma| imāścatasraḥ oṣadhayaḥ| atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayet, yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantam| gatvā cordhvamapyārohet, adho'pyavataret, tiryagapipravicinuyāt| sa evaṃ pravicinvaṃstāścatasra oṣadhīrārāgayet| ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt, kāṃcit peṣayitvā dadyāt, kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt, kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt, kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt, kāṃcidagninā paridāhya dadyāt, kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt| atha sa jātyandhapuruṣastenopāyayogena cakṣuḥ pratilabheta| sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet| evaṃ ca vadet-aho batāhaṃ mūḍhaḥ, yo'haṃ pūrvamācakṣamāṇānāṃ na śraddadhāmi, noktaṃ gṛhṇāmi| so'hamidānīṃ sarvaṃ paśyāmi| mukto'smi andhabhāvāt|



pratilabdhacakṣuścāsmi| na ca me kaścid viśiṣṭataro'stīti| tena ca samayena pañcābhijñā ṛṣayo bhaveyurdivyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ, te taṃ puruṣamevaṃ vadeyuḥ-kevalaṃ bhoḥ puruṣa tvayā cakṣuḥ pratilabdham| na tu bhavān kiṃcijjānāti| kuto'bhimānaste samutpannaḥ? na ca te'sti prajñā| na cāsi paṇḍitaḥ| tamenamevaṃ vadeyuḥ-yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi, na ca jānāsi, nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā| na vijānīṣe pañcayojanāntarasthitasya janasya bhāṣamāṇasya| bherīśaṅkhādīnāṃ śabdaṃ na prajānāsi, na śṛṇoṣi| krośāntaramapyanutkṣipya pādau na śaknoṣi gantum| jātasaṃvṛddhaścāsi mātuḥ kukṣau| tāṃ ca kriyāṃ na smarasi| tatkathamasi paṇḍitaḥ? kathaṃ ca sarvaṃ paśyāmīti vadasi? tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe, yacca prakāśaṃ tadandhakāramiti saṃjānīṣe||



atha sa puruṣastān ṛṣīnevaṃ vadet-ka upāyaḥ, kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya, yuṣmākaṃ prasādāccaitān guṇān pratilabheya? atha khalu te ṛṣayastasya puruṣasyaivaṃ kathayeyuḥ-yadīcchasi, araṇye vasa| parvataguhāsu vā niṣaṇṇo dharmaṃ cintaya| kleśāśca te prahātavyāḥ| tathā dhūtaguṇasamanvāgato'bhijñāḥ pratilapsyase| atha sa puruṣastamarthaṃ gṛhītvā pravrajitaḥ| araṇye vasan ekāgracitto lokatṛṣṇāṃ prahāya pañcābhijñāḥ prāpnuyāt| pratilabdhābhijñaśca cintayet-yadahaṃ pūrvamanyatkarma kṛtavān, tena me na kaścid guṇo'dhigataḥ| idānīṃ yathācintitaṃ gacchāmi| pūrvaṃ cāhamalpaprajño'lpapratisaṃvedī andhabhūto'smyāsīt||



iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye| ayaṃ ca punaratrārtho draṣṭavyaḥ| jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanam, ye saddharmaṃ na jānanti, kleśatamondhakāraṃ ca saṃvardhayanti| te cāvidyāndhāḥ| avidyāndhāśca saṃskārānupavicinvati, saṃskārapratyayaṃ ca nāmarūpam, yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| evamavidyāndhāstiṣṭhanti sattvāḥ saṃsāre| tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati| na ca te saṃsārānniḥsaraṇaṃ prajānanti| atha bhagavāṃstān prajñācakṣuṣā paśyati| dṛṣṭvā ca jānāti-amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgāḥ, mandarāgāstīvradveṣāḥ, kecidalpaprajñāḥ, kecit paṇḍitāḥ, kecitparipākaśuddhāḥ, kecinmithyādṛṣṭayaḥ| teṣāṃ sattvānāṃ tathāgata upāyakauśalyena trīṇi yānāni deśayati| tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣaḥ, evaṃ bodhisattvā bodhicittānyutpādya anutpattikīṃ dharmakṣāntiṃ pratilabhya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante||



tatra yathāsau mahāvaidyaḥ, evaṃ tathāgato draṣṭavyaḥ| yathāsau jātyandhastathā mohāndhāḥ sattvā draṣṭavyāḥ| yathā vātapittaśleṣmāṇaḥ, evaṃ rāgadveṣamohāḥ, dvāṣaṣṭi ca dṛṣṭikṛtāni draṣṭavyāni| yathā catasra oṣadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṃ ca draṣṭavyam| yathā yathā dravyāṇyupayujyante, tathā tathā vyādhayaḥ praśāmyantīti| evaṃ śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayitvā sattvā avidyāṃ nirodhayanti| avidyānirodhāt saṃskāranirodhaḥ, yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati| evaṃ cāsya cittaṃ na kuśale tiṣṭhati na pāpe||



yathā andhaścakṣuḥ pratilabhate, tathā śrāvakapratyekabuddhayānīyo draṣṭavyaḥ| saṃsārakleśabandhanāni cchinatti| kleśabandhanānnirmuktaḥ pramucyate ṣaṅgatikāt traidhātukāt| tena śrāvakayānīyaḥ evaṃ jānāti, evaṃ ca vācaṃ bhāṣate-na santyapare dharmā abhisaṃboddhavyāḥ| nirvāṇaprāpto'smīti| atha khalu tathāgatastasmai dharmaṃ deśayati| yena sarvadharmā na prāptāḥ, kutastasya nirvāṇamiti? taṃ bhagavān bodhau samādāpayati| sa utpannabodhicitto na saṃsārasthito na nirvāṇaprāpto bhavati| so'vabudhya traidhātukaṃ daśasu dikṣu śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati| sa sarvadharmānanutpannānaniruddhān abaddhānamuktān atamondhakārān naprakāśān paśyati| ya evaṃ gambhīrān dharmān paśyati, sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam||



atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamānaḥ tasyāṃ velāyāmimā gāthā abhāṣata—



candrasūryaprabhā yadvannipatanti samaṃ nṛṣu|

guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā||45||



tathāgatasya prajñābhā samā hyādityacandravat|

sarvasattvān vinayate na conā naiva cādhikā||46||



yathā kulālo mṛdbhāṇḍaṃ kurvan mṛtsu samāsvapi|

bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām||47||



aśuceḥ kānicittatra dadhno'nyāni bhavanti tu|

mṛdamekāṃ sa gṛhṇāti kurvan bhāṇḍāni bhārgavaḥ||48||



yādṛk prakṣipyate dravyaṃ bhājanaṃ tena lakṣyate|

sattvāviśeṣe'pi tathā rucibhedāttathāgatāḥ||49||



yānabhedaṃ varṇayanti buddhayānaṃ tu niṃścitam|

saṃsāracakrasyājñānānnirvṛtiṃ na vijānate||50||



yastu śūnyān vijānāti dharmānātmavivarjitān|

saṃbuddhānāṃ bhagavatāṃ bodhiṃ jānāti tattvataḥ||51||



prajñāmadhyavyavasthānāt pratyekajina ucyate|

śūnyajñānavihīnatvācchrāvakaḥ saṃprabhāṣyate||52||



sarvadharmāvabodhāttu samyaksaṃbuddha ucyate|

tenopāyaśatairnityaṃ dharmaṃ deśeti prāṇinām||53||



yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ|

apaśyannevamāhāsau nāsti rūpāṇi sarvaśaḥ||54||



jātyandhe tu mahāvaidyaḥ kāruṇyaṃ saṃniveśya ha|

himavantaṃ sa gatvāna tiryagūrdhvamadhastathā||55||



sarvavarṇarasthānā nagāllabhata oṣadhīḥ|

evamādīścatasro'tha prayogamakarottataḥ||56||



dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām|

sūcyagreṇa praveśyāṅge jātyandhāya prayojayet||57||



sa labdhacakṣuḥ saṃpaśyet sūryendugrahatārakāḥ|

evaṃ cāsya bhavetpūrvajñānāttadudāhṛtam||58||



evaṃ sattvā mahājñānā jātyandhāḥ saṃsaranti hi|

pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ||59||



evamajñānasaṃmūḍhe loke sarvaviduttamaḥ|

tathāgato mahāvaidya utpannaḥ karuṇātmakaḥ||60||



upāyakuśalaḥ śāstā saddharmaṃ deśayatyasau|

anuttarāṃ buddhabodhiṃ deśayatyagrayānike||61||



prakāśayati madhyāṃ tu madhyaprajñāya nāyakaḥ|

saṃsārabhīrave bodhimanyāṃ saṃvarṇayatyapi||62||



traidhātukānniḥsṛtasya śrāvakasya vijānataḥ|

bhavatyevaṃ mayā prāptaṃ nirvāṇamamalaṃ śivam||63||



tāmeva tatra prakāśemi naitannirvāṇamucyate|

sarvadharmāvabodhāttu nirvāṇaṃ prāpyate'mṛtam||64||



maharṣayo yathā tasmai karuṇāṃ saṃniveśya vai|

kathayanti ca mūḍho'si mā te'bhūjjñānavānaham||65||



abhyantarāvasthitastvaṃ yadā bhavasi koṣṭhake|

bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ||66||



yo'bhyantare'vasthitastu bahirjñātaṃ kṛtākṛtam|

so adyāpi na jānāti kutastvaṃ vetsyase'lpadhīḥ||67||



pañcayojanamātraṃ tu yaḥ śabdo niścarediha|

taṃ śrotuṃ na samartho'si prāgevānyaṃ vidūrataḥ||68||



tvayi ye pāpacitta vā anunītāstathāpare|

te na śakyaṃ tvayā jñātumabhimānaḥ kuto'sti te||69||



krośamātre'pi gantavye padavīṃ na vinā gatiḥ|

mātuḥ kukṣau ca yadvṛttaṃ vismṛtaṃ tattadeva te||70||



abhijñā yasya pañcaitāḥ sa sarvajña ihocyate|

tvaṃ mohādapyakiṃcijjñaḥ sarvajño'smīti bhāṣase||71||



sarvajñatvaṃ prārthayase yadyabhijñābhinirhareḥ|

taṃ cābhijñābhinirhāramaraṇyastho vicintaya|

dharmaṃ viśuddhaṃ tena tvamabhijñāḥ pratilapsyase||72||



so'rthaṃ gṛhya gato'raṇyaṃ cintayet susamāhitaḥ|

abhijñāḥ prāptavān pañca nacireṇa guṇānvitaḥ||73||



tathaiva śrāvakāḥ sarve prāptanirvāṇasaṃjñinaḥ|

jino'tha deśayettasmai viśrāmo'yaṃ na nirvṛtiḥ||74||



upāya eṣa buddhānāṃ vadanti yadimaṃ nayam|

sarvajñatvamṛte nāsti nirvāṇaṃ tatsamārabha||75||



tryadhvajñānamanantaṃ ca ṣaṭ ca pāramitāḥ śubhāḥ|

śūnyatāmanimittaṃ ca praṇidhānavivarjitam||76||



bodhicittaṃ ca ye cānye dharmā nirvāṇagāminaḥ|

sāsravānāsravāḥ śāntāḥ sarve gaganasaṃnibhāḥ||77||



brahmavihārāścatvāraḥ saṃgrahā ye ca kīrtitāḥ|

sattvānāṃ vinayārthāya kīrtitāḥ paramarṣibhiḥ||78||



yaśca dharmān vijānāti māyāsvapnasvabhāvakān|

kadalīskandhaniḥsārān pratiśrutkāsamānakān||79||



tatsvabhāvaṃ ca jānāti traidhātukamaśeṣataḥ|

abaddhamavimuktaṃ ca na vijānāti nirvṛtim||80||



sarvadharmān samān śūnyānnirnānākaraṇātmakān|

na caitān prekṣate nāpi kiṃciddharmaṃ vipaśyati||81||



sa paśyati mahāprajño dharmakāyamaśeṣataḥ|

nāsti yānatrayaṃ kiṃcidekayānamihāsti tu||82||



sarvadharmāḥ samāḥ sarve samāḥ samasamāḥ sadā|

evaṃ jñātvā vijānāti nirvāṇamamṛtaṃ śivam||83||



ityāryasaddharmapuṇḍarīke dharmaparyāye oṣadhīparivarto nāma pañcamaḥ||